Scorpio Sanskrit Meaning
वृश्चिकः, वृश्चिकराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
कीटविशेषः, विषधरः श्रूककीटः।
Example
वृश्चिक इति राशेः अधिष्ठात्री देवता वृश्चिकः।
सः वृश्चिकेन दष्टः।/""दहत्यग्निरिवादौ च भीनत्तीवोर्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चाद्दंशो अवतिष्ठते
तस्य वृश्चिकेन पुच्छकण्टकेन आघातः कृतः।
Eating in SanskritFortress in SanskritLaudable in SanskritOtiose in SanskritVituperation in SanskritBrainstorm in SanskritInstruction in SanskritDismay in SanskritLabial in SanskritLock in SanskritExhalation in SanskritUse in SanskritCardamom in SanskritWear in SanskritVillainess in SanskritLament in SanskritUnendurable in SanskritProstitution in SanskritPreparation in SanskritSearch Engine in Sanskrit