Scorpion Sanskrit Meaning
अरूणः, अलिः, अली, आलिः, द्रुणः, द्रोणः, पृदाकुः, वृश्चनः, वृश्चिकः, वृश्चिकराशिः
Definition
कीटविशेषः, विषधरः श्रूककीटः।
क्षुपविशेषः, यस्य तीक्ष्णपत्राणां दंशः वृश्चिकवत् दाहकः अस्ति (आयुर्वेदे अस्य हृद्रक्तशुद्धिकारीकत्वं रक्तपित्तविबन्धारोचकापहत्वम् इत्यादि गुणाः प्रोक्ताः)
Example
सः वृश्चिकेन दष्टः।/""दहत्यग्निरिवादौ च भीनत्तीवोर्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चाद्दंशो अवतिष्ठते
तस्य वृश्चिकेन पुच्छकण्टकेन आघातः कृतः।
अत्र वृश्चिकाली समुद्भूता/"" वृश्चिकाली विषघ्नी तु कासमारुतनाशिनी [राजवल्लभः]
Boundless in SanskritForesighted in Sanskrit2d in SanskritDoubt in SanskritOpinion in SanskritFinal Result in SanskritBullet in SanskritBalance in SanskritFiddle in SanskritOver And Over in SanskritTaint in SanskritBox in SanskritSomebody in SanskritKerosene Lamp in SanskritPlanet in SanskritIndependent in SanskritPlenteous in SanskritBooze in SanskritDifferent in SanskritGuaranty in Sanskrit