Scoundrel Sanskrit Meaning
अधमः, क्रूरः, खलः, घातुकः, दुर्जनः, दुर्विधः, दुष्टः, नृशंसः, पापः, पिशुनः, वञ्चकः, विश्वकद्रुः
Definition
यः अन्यान् शठयति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
Example
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
सः नीचः पुरुषः अस्ति।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
Castrate in SanskritCombine in SanskritCrisis in SanskritLion in SanskritVirility in SanskritIntegrity in SanskritExertion in SanskritLiterature in SanskritHimalaya in SanskritTrigonella Foenumgraecum in SanskritAdult Female in SanskritAdult Female in SanskritMountainous in SanskritMulct in SanskritImmature in SanskritInterrogation in SanskritWindow in SanskritDeliver in SanskritMulberry Fig in SanskritSanctified in Sanskrit