Scrap Sanskrit Meaning
अररः, आयोधनम्, आस्कन्दनम्, कलहं कृ, कलहाय, प्रतिदारणम्, प्रयुद्धम्, प्रहारः, योधनम्, विमर्दनम्, विवद्, विशसनम्, समरः, सम्पातः
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
फलादीनां खण्डितः अंशः।
कस्यापि वस्तुनः एकः भागः।
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।
Ricinus Communis in SanskritLas Vegas in SanskritHimalaya in SanskritGanesa in SanskritCombust in SanskritBrush Aside in SanskritContinuation in SanskritMaimed in SanskritIndustrious in SanskritEnmity in SanskritRiches in SanskritMoney in SanskritPooh-pooh in SanskritDominicus in SanskritScripture in SanskritGrumble in SanskritTorso in Sanskrit24-hour Interval in SanskritProfligate in SanskritDrop in Sanskrit