Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scrape Sanskrit Meaning

अङ्कनम्, कलङ्कम्, कृष्, लाञ्छनम्

Definition

सा स्थितिः या कार्यं बाधते।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापारः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
फलादीनां त्वग्

Example

सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति तथापि अहं किमपि न अवदत्।
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः परिष्करणं कृत्वा एव कार्यं सिध्यति।