Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scratch Sanskrit Meaning

अङ्कनम्, कण्डूय, कलङ्कम्, कृष्, लाञ्छनम्

Definition

यद् निषिद्धं नास्ति।
प्रतिरोधं विरुध्य भूमिलग्नः सतः एव कस्य अपि वस्तुनः कर्षणानुकूलः व्यापारः।
शरीरस्य त्वचि जातः आलेखनचिह्नम्।
नखैः अन्येन साधनेन वा गात्रघर्षणानुकूलः व्यापारः।
पृष्ठभागे लग्नस्य आवरणस्य विलगीकरणानुकूलव्यापारः।
शरीरे वा कस्मिन् अपि अङ्गे खर्जूत्पन्नानुकूलः व्यापारः।
आघातेन उत्पन्नः व्रणः।
वस्त्वादिषु अङ्

Example

अनिषिद्धं कर्म कर्तव्यम्।
सः अनुजं विद्यालयं प्रति अपाकर्षत्।
सः विलेखायां लेपम् अनक्ति।
घर्मचर्चिकया त्रस्तः पुरुषः स्वस्य पृष्ठं कण्डूयति।
माता पात्रतललग्नम् ओदनांशं निष्कास्यति।
दिनद्वयपर्यन्तं स्नानाभावात् मम शरीरं कण्डूयते।
बालकेन नूतनायाम् उत्पीठिकायां विलेखा आरेखिता।
बालकाः कपाटिकां पुनःपुनः अभिचिह्नयन्ति ।