Scratchy Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्, कर्णकटु
Definition
यः कलहं करोति।
यस्मिन् रोधः जातः।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यस्य
Example
कलहकारिणः दूरमेव वरम्।
सः अवरुद्धां धारां स्वच्छीकरोति।
कंसः क्रूरः आसीत्।
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
अस्माकं प्रधानाचार्यः उग्रशासकः अस्त
Pupil in SanskritInstantaneously in SanskritCoincidence in SanskritAirplane Pilot in SanskritHappy in SanskritComponent Part in SanskritAnthropology in SanskritFibrous in SanskritMortal in SanskritRoaring in SanskritExploitation in SanskritRepulsive in SanskritIpomoea Batatas in SanskritTendency in SanskritBlood in SanskritIgnorant in SanskritMinus in SanskritSomber in SanskritInstant in SanskritFreshness in Sanskrit