Scream Sanskrit Meaning
आक्रुश्
Definition
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
यं जनाः हसन्ति।
यः जनान् स्वकर्मणा स्ववचनैः वा हासयति।
क्रोधवशात् उच्चैः आक्रोशनानुकूलः व्यापारः।
उच्चैः स्वरेण भाषणस्य क्रिया भावो वा।
उच्चैर्भाषणानुकूलव्यापारः।
चीत्कारेण उद्भूतः शब्दः।
Example
शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
सः सज्जनाय गर्हति।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
आवुत्तः अतीव वैहासिकः अस्ति।
ननु गृहे एव नर्दसि बहिः मौनं धारयसि।
किमर्थं सा क्रोशं करोति।
किमर्थ
Unlash in SanskritUnwitting in SanskritConsanguinity in SanskritMortality Rate in SanskritExpulsion in SanskritPap in SanskritRump in SanskritBoot in SanskritCast in SanskritReliableness in SanskritMercury in SanskritAdipose Tissue in SanskritMumbai in SanskritElate in SanskritTwenty-four Hour Period in SanskritGet in SanskritPaschal Celery in SanskritFlavor in SanskritPaschal Celery in SanskritPassage in Sanskrit