Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Screen Sanskrit Meaning

अन्तर्द्धा, अन्तर्द्धिः, अपवारणम्, चित्रजवनिका, चित्राधारः, तिरोधानम्, परीक्ष्, विमर्शय, व्यवधानम्, व्यवधिः

Definition

द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
चूर्णादिसम्मार्जनयन्त्रम्।
विपत्तौ रक्षणाय आश्रयणीयं स्थानम्।
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
अवयवविशेषः, अण्डकोषः।
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापा

Example

तस्य द्वारे जीर्णा यवनिका अस्ति।
नाविकः क्षेपण्या नौकां वाहयति।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
अपराधिभ्यः दत्तः आश्रयः अपराधः एव।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
जलान्त एकवृषणो वृषणाभ्यां चलः स्त्रियाम् समाभ्यां