Screening Sanskrit Meaning
अपवारणम्, आच्छादनम्, आवरणम्, गुहनम्, निगुहनम्, समाच्छादनम्, संवरणम्
Definition
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।
विशेषतः कस्यापि रोगस्य कारणं ज्ञातुं शारीरिकाणां पदार्थानां विवेचनस्य क्रिया।
Example
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सकेन कृतम्।
मया मम रक्तस्य परीक्षा कर्तव्या।
Tutor in SanskritDisloyal in SanskritBrawl in SanskritFisticuffs in SanskritApe in SanskritDepart in SanskritNose in SanskritForm in SanskritMilitary Man in SanskritGreenback in SanskritWrangle in SanskritInsult in SanskritDominicus in SanskritOmen in SanskritEvildoer in SanskritGrammar in SanskritInvoluntary in SanskritMonastic in SanskritOval in SanskritDay in Sanskrit