Screw Sanskrit Meaning
अभिपरिग्रह, कारागाराधिपतिः, कारागृहाध्यक्षः, कृष्, पुट्, व्यावर्तनकीलकैः बध्, समन्वारभ्, समवलम्ब्, सम्परिरभ्, स्वज्
Definition
स्वीकारास्वीकारयोः स्थितिः।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि सन्ति।
तद् उपकरणं येन वर्तनी सम्यक् स्थाप्यते।
क्षुपविशेषः- यस्
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।
अधुना उद्यानस्थस्य केतकस्य पुष्पं विकसति।
केतक्याः गन्धेन उद्यानं सुगन्धितम्।
सा केतकीं गायति।
वटसावित्रीव्
Detective in SanskritDamage in SanskritNet Income in SanskritAddable in SanskritInvestigator in SanskritPiercing in SanskritBranching in SanskritBatrachian in SanskritPuffiness in SanskritLongsighted in SanskritScowl in SanskritBhutan in SanskritPicture in SanskritGanges in SanskritNightwalker in SanskritBore in SanskritFun in SanskritElate in SanskritSputter in SanskritUnwitting in Sanskrit