Script Sanskrit Meaning
अक्षररचना, अक्षरविन्यासः, अक्षरसंस्थानम्, चित्रकथा, लिखनम्, लिखितम्, लिपिः, लिपी, लिबिः, लिबी, लेखनम्
Definition
लिखितवर्णम्।
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
हस्तेन लिखितम्।
कार्यादीनां विधिः।
भाषायाः अभिव्यक्तिप्रकारः
लिपिबद्धकरणम्।
कस्मिञ्चित् विषये लिखितं वर्णनं सूचनं वा।
लेखनस्य पद्धतिः।
भाषाकलासङ्गीतादीनाम् अभिव्यक्तेः प्रत्येकस्य मनुष्यस्य समुदायस्य वा वैशिष्ट्यम्।
विशेषा पद्धतिः।
अक्षराणां वर्णानां वा चिह्नानि।
लिखितानि अक्षरादीनि
Example
हिन्दी इति भाषा देवनागरी इति लिप्यां लिख्यते।
अक्षरैः पठनम् आरभ्यते।
भारतदेशे नैकेषु स्थानेषु बुद्धकालीनानि हस्तलिखितानि दृश्यन्ते।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
सूरदासस्य भाषाशैली भिन्ना वर्तते। / प्रायेणाचार्याणामियं शैलीयत्स्वाभिप्रायमपि परोपदेशमिव वर्णय