Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scruff Sanskrit Meaning

कन्धिः, ग्रीवा, मन्याका, शिरोधरा

Definition

गलघाटादिसमुदितः अवयवविशेषः, यः शिरः देहेन सह युनक्ति।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।

पृष्ठवर्ती भागः यः शिरः देहेन सह युनक्ति।

Example

जिराफस्य ग्रीवा अतीव दीर्घा।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।

मम ग्रीवायां पीडा अस्ति।