Scruff Sanskrit Meaning
कन्धिः, ग्रीवा, मन्याका, शिरोधरा
Definition
गलघाटादिसमुदितः अवयवविशेषः, यः शिरः देहेन सह युनक्ति।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
पृष्ठवर्ती भागः यः शिरः देहेन सह युनक्ति।
Example
जिराफस्य ग्रीवा अतीव दीर्घा।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
मम ग्रीवायां पीडा अस्ति।
Graven Image in SanskritSaffron Crocus in SanskritEwe in SanskritGilt in SanskritOriginate in SanskritForehead in SanskritBelow in SanskritAhead in SanskritOrganisation in SanskritRue in SanskritListening in SanskritNeighbour in SanskritNonpareil in SanskritCoriander Plant in SanskritLoud in SanskritEpidermis in SanskritBack in SanskritMarried Couple in Sanskrit5th in SanskritFishing Worm in Sanskrit