Scrutinize Sanskrit Meaning
अनुयुज्, अनुसंधा, अनुसन्धा, अन्ववेक्ष्, अन्विष्, अन्वेष्, अभिवीक्ष्, अवलोक्, अवेक्ष्, आलोच्, निरीक्ष्, निरूप्, निश्चि, परीक्ष्, प्रत्यवेक्ष्, विचि, विनिश्चि, विमृश्, विलोकय, वीक्ष्, समवलोकय, समालोकय, समीक्ष्
Definition
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूपणानुकूलः व्यापारः।
रुजाहेतुं ज्ञातुं शारीरिकद्रव्याणां यन्त्रस्य साहाय्येन रास
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
सः चित्रम् अपश्यत्।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।