Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Scrutinize Sanskrit Meaning

अनुयुज्, अनुसंधा, अनुसन्धा, अन्ववेक्ष्, अन्विष्, अन्वेष्, अभिवीक्ष्, अवलोक्, अवेक्ष्, आलोच्, निरीक्ष्, निरूप्, निश्चि, परीक्ष्, प्रत्यवेक्ष्, विचि, विनिश्चि, विमृश्, विलोकय, वीक्ष्, समवलोकय, समालोकय, समीक्ष्

Definition

गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्परिहारनिरूपणानुकूलः व्यापारः।
रुजाहेतुं ज्ञातुं शारीरिकद्रव्याणां यन्त्रस्य साहाय्येन रास

Example

तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
सः चित्रम् अपश्यत्।
अस्माकं कार्यं भाषाविदः परीक्षिष्यन्ते।
वैज्ञानिकाः कृष्णविवरस्य विषये सत्यतां प्रमाणीकुर्वन्ति।
चिकित्सकः शयानं रुग्णं चिकित्सति।
चिकित्सकः प्रयोगशालायां रक्तं परीक्षते।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।