Sculpt Sanskrit Meaning
तक्ष्, त्वक्ष्
Definition
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापारः।
Example
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति तथापि अहं किमपि न अवदत्।
Cheater in SanskritClove in SanskritBowel Movement in SanskritDiadem in SanskritRest in SanskritSlew in SanskritSick in SanskritDiametric in SanskritDemarcation in SanskritLowly in SanskritAffect in SanskritPalma Christi in SanskritRumbling in SanskritGall in SanskritPropose in SanskritThought in SanskritStride in SanskritMistake in SanskritRaft in SanskritSet in Sanskrit