Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sculptor Sanskrit Meaning

मूर्तिकारः

Definition

पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
शिलां कर्तयित्वा तक्षयित्वा वा किमपि निर्माणः शिल्पी।
यः मूर्तिं रचयति।

Example

पलगण्डः शिलायाः मूर्तिं निर्माति।
मूर्तिकारः भगवतः गणेशस्य मूर्तिं रचयति।
वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति""।