Sealed Sanskrit Meaning
कृतमुद्र, मुद्राङ्कित, मुद्राबद्ध, मुद्रित
Definition
नामादीनां मुद्राङ्कनयन्त्रम्।
मुद्रायाः अङ्कनम्।
रसात् उदकात् वा वस्तूनाम् अङ्गानाम् वा मृदुता-सहिता स्निग्धता
स्तनपायी सामुद्रिकः जीवः।
यद् वस्तु संवार्य तस्मिन् मुद्राङ्कनं कृतम्।
Example
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
तेन कर्गजे मुद्राङ्कनस्य उपरि हस्ताक्षरं कृतम्।
वर्षा-ऋतौ पटेषु क्लेदः दृश्यते
सागरतटे एकः मृतः जलशुनकः अस्ति।
भवतः नाम्ना कार्यालयात् मुद्रितम् आवेष्
Inefficiency in SanskritUgly in SanskritSnare in SanskritIrregularity in SanskritAssistance in SanskritEquus Caballus in SanskritWrangle in SanskritSaid in SanskritTour in SanskritObstructor in SanskritAgain And Again in SanskritMadness in SanskritDancer in SanskritRoughness in SanskritCave In in SanskritUterus in SanskritBurly in SanskritUnrelated in SanskritBring Back in SanskritVigorously in Sanskrit