Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Seam Sanskrit Meaning

चर्म्मरेखा, सीवनम्, सूचिसेवनम्

Definition

उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
सूच्या वस्त्राणाम् अथवा चर्मणां सन्धेः समये निर्मिता सूतस्य रेखा।

Example

अद्य दुग्धस्योपरि क्षीरशरस्य दृढः स्तरः प्राप्तः।
दृढेन सीवनेन वस्त्रस्य सन्धिः सम्यक् भवति।