Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Seat Sanskrit Meaning

आसनं ग्राहय, उपवेशय, प्रतिष्ठापय, समुपवेशय

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
रसयुक्तं पद्यमयं वाक्यम्।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
कस्यापि क्षेत्रस्य प्रमुखः।
पद्यस्य चतुर्थांशः।
सः वस्तु यस्योपरी अन्यद्

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
मेघदूतम् इति पद्यकाव्यम् प्रसिद्धम्।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
अस्य दोहा इति काव्य प