Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sec Sanskrit Meaning

क्षणः, त्रुटिः, निमिषः, निमेषः, पलम्, विकला, विपलम्

Definition

कालविशेषः-चक्षुर्निमीलनार्थे आवश्यकः कालः।
परामर्शदाता।
स्वीयस्य तथा च आस्थापनस्य पत्राणां लेखनार्थे नियुक्तः लिपिकः।

अल्पकालः।
तापनक्रिया यस्यां वेदनाशमनार्थे शरीरस्य कम् अपि भागम् ऊष्णजलादिना तपति।
अग्निसंयोगेन पचनम्।

Example

अस्माकम् एकेकं पलम् अपि महत्वपूर्णम् अस्ति।
तस्य पिता मन्त्रालये सचिवः अस्ति/ कार्यान्तरसचिवः [मालवि.1]
अद्य स्वीय-सचिवस्य नियुक्त्यर्थे अन्योन्यदर्शनम् अस्ति।

संतपनेन खल्लिं शाम्यति।
रोटिकायाः भर्जनं सम्यक् नास्ति।