Sec Sanskrit Meaning
क्षणः, त्रुटिः, निमिषः, निमेषः, पलम्, विकला, विपलम्
Definition
कालविशेषः-चक्षुर्निमीलनार्थे आवश्यकः कालः।
परामर्शदाता।
स्वीयस्य तथा च आस्थापनस्य पत्राणां लेखनार्थे नियुक्तः लिपिकः।
अल्पकालः।
तापनक्रिया यस्यां वेदनाशमनार्थे शरीरस्य कम् अपि भागम् ऊष्णजलादिना तपति।
अग्निसंयोगेन पचनम्।
Example
अस्माकम् एकेकं पलम् अपि महत्वपूर्णम् अस्ति।
तस्य पिता मन्त्रालये सचिवः अस्ति/ कार्यान्तरसचिवः [मालवि.1]
अद्य स्वीय-सचिवस्य नियुक्त्यर्थे अन्योन्यदर्शनम् अस्ति।
संतपनेन खल्लिं शाम्यति।
रोटिकायाः भर्जनं सम्यक् नास्ति।
Pool in SanskritSit in SanskritLunar Eclipse in SanskritPeel Off in SanskritItch in SanskritShudra in SanskritLimitless in SanskritShower in SanskritSmart As A Whip in SanskritEditorial in SanskritBeam in SanskritAlways in SanskritWeeping in SanskritXii in SanskritFollowing in SanskritKilling in SanskritShip in SanskritPower in SanskritDaub in SanskritTake Back in Sanskrit