Second Sanskrit Meaning
क्षणः, त्रुटिः, द्वितीय, द्वितीयक, द्वितीयपदस्थ, द्वितीयीक, निमिषः, निमेषः, पर्व, पलम्, प्रवणः, विकला, विपलम्
Definition
कश्चित् भिन्नः।
कुटुम्बात् समाजात् वा बहिः व्यक्तिः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
कालस्य लघुत्तमं परिमाणम्।
गणनायां प्रथमात् अनन्तरं तृतीयस्मात् पूर्वं वर्तमानः।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः
Example
परजनः समादर्तव्यः।
निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
क्षणः इति परिमाणः पलम् इति परिमाणस्य चतुर्थः अंशः।
उत्तीर्ण-छात्राणां सूच्यां मम पुत्रस्य नाम द्वितीयम् अस्ति।
तेन स्वस
Doubtful in SanskritPrinting Machine in SanskritIntent in SanskritRabbit in SanskritTraveler in SanskritWeeping in SanskritHot in SanskritPhone in SanskritTime Interval in SanskritStack in SanskritAnimal Product in SanskritSteady in SanskritForeigner in SanskritBreak in SanskritIntellection in SanskritAnyplace in SanskritDelectation in SanskritFin in SanskritBounds in SanskritFenugreek in Sanskrit