Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Secondary Sanskrit Meaning

अप्रधान, अमुख्य, कनिष्ठ, गौण

Definition

कश्चित् भिन्नः।
यः प्रमुखः नास्ति।
यः पापं करोति।
प्रसङ्गसम्बन्धी।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
पदावस्थादिषु कनीयसः।
यः पश्चात् जातः।
यस्मिन् बलं नास्ति।
देशकालप्रमाणेषु मध्ये वर्तमानः।
सर्वेषु लघुतमः।
आयुषः अनुसारेण सर्वेषु युवा।
अधरभागस्य।
यद् वाक्ये अधिकं महत्त्वपूर्णं न विद्यते।
यद

Example

गौणस्य अस्य विषयस्य चर्चा आवश्यकी नास्ति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
साम्प्रदायिकी समानता इति सद्यकालीनः एकः प्रासङ्गिकः विषयः अभवत्।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं