Secondhand Sanskrit Meaning
अभ्युपयुक्त, उपहित, उपात्त, कृतोपभोग, प्रत्युक्त
Definition
उपक्लृप्तस्य भोजनाद् अनन्तरं भुक्तावशिष्टम् अन्नम्।
भुक्तात् अन्नात् अवशिष्टम् ।
तद् वस्तु यस्य पूर्वमेव उपयोगः कृतः।
यस्य उपभोगः अन्येन पूर्वं कृतः।
यत् प्रतिदीयते।
यद् खाद्यते।
Example
उच्छिष्टं न भोजनीयम्।
उच्छिष्टम् कस्मै अपि न देयम्।
पूजादिषु उपभुक्तस्य प्रयोगः न क्रियते।
पक्षिभिः खादितैः फलैः वाटिका आच्छादिता।
Gambler in SanskritAdorn in SanskritAforementioned in SanskritWorking in SanskritRavisher in SanskritWire in SanskritSleepless in SanskritShiny in SanskritGarden Egg in SanskritTransience in SanskritContribution in SanskritJob in SanskritDisablement in SanskritQuicksilver in SanskritPureness in SanskritDisappear in SanskritWhite House in SanskritPolestar in SanskritOstiary in SanskritField in Sanskrit