Secret Sanskrit Meaning
अज्ञात, अपगोहः, अप्रकट्य, अप्रकाश्य, आच्छन्न, गुप्त, गूढ, गोपनीय, गोप्तव्य, गोप्य, पिहित, प्रच्छन्न, रहस्यमय, रहस्यम्, रहस्यात्मक
Definition
यद् न ज्ञातम्।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
शरीरस्य सः भागः यत्र जातेन आघातेन अत्याधिका पीडा उत्पद्यते।
तद् वृत्तम् अथवा कार्यं यद् अन्येभ्यः गुप्यते।
Example
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
हृदयस्य स्थानम् उरसि वर्तते।
शरीरे हृदयादीनि मर्मस्थलानि सन्ति।
Delicious in SanskritGanesh in SanskritDetriment in SanskritCertainly in SanskritArgumentation in SanskritLinseed in SanskritBasil in SanskritRub in SanskritProduce in SanskritWeighty in SanskritSweeper in SanskritHiccough in SanskritCongratulations in SanskritTam-tam in SanskritHumblebee in SanskritSaid in SanskritSurround in SanskritBright in SanskritCrawler in SanskritCatastrophe in Sanskrit