Secretary Sanskrit Meaning
सचिवः, स्वीय-सचिवः
Definition
सः प्रधानाधिकारी यः मन्त्रजातकर्तव्यनिश्चयं करोति।
परामर्शदाता।
स्वीयस्य तथा च आस्थापनस्य पत्राणां लेखनार्थे नियुक्तः लिपिकः।
यः आयव्ययादीनां गणनं करोति।
मन्त्रो गुप्तभाषणम् अस्यास्ति
Example
अमात्यः अस्य कार्यक्रमस्य शुभारम्भं करोति।
तस्य पिता मन्त्रालये सचिवः अस्ति/ कार्यान्तरसचिवः [मालवि.1]
अद्य स्वीय-सचिवस्य नियुक्त्यर्थे अन्योन्यदर्शनम् अस्ति।
लालाधनपतरायस्य निबन्धकः प्राञ्जलः अस्ति।
मन्त्री भक्तः शुचिः शूरोनुकृतो बुद्धमान् क्षमी""[श क]
Pendant in SanskritOutrageous in SanskritDoubtless in SanskritPomelo Tree in SanskritRun Off in SanskritMix in SanskritMeet in SanskritKnock in SanskritAgronomy in SanskritAquatic in SanskritHabituate in SanskritExplication in SanskritSimplicity in SanskritSprinkle in SanskritResoluteness in SanskritLooting in SanskritAuckland in SanskritWell-favoured in SanskritOptic in SanskritCheer in Sanskrit