Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Secretary Sanskrit Meaning

सचिवः, स्वीय-सचिवः

Definition

सः प्रधानाधिकारी यः मन्त्रजातकर्तव्यनिश्चयं करोति।
परामर्शदाता।
स्वीयस्य तथा च आस्थापनस्य पत्राणां लेखनार्थे नियुक्तः लिपिकः।
यः आयव्ययादीनां गणनं करोति।

मन्त्रो गुप्तभाषणम् अस्यास्ति

Example

अमात्यः अस्य कार्यक्रमस्य शुभारम्भं करोति।
तस्य पिता मन्त्रालये सचिवः अस्ति/ कार्यान्तरसचिवः [मालवि.1]
अद्य स्वीय-सचिवस्य नियुक्त्यर्थे अन्योन्यदर्शनम् अस्ति।
लालाधनपतरायस्य निबन्धकः प्राञ्जलः अस्ति।

मन्त्री भक्तः शुचिः शूरोनुकृतो बुद्धमान् क्षमी""[श क]