Section Sanskrit Meaning
अंशः, उपविभागः, खण्डम्, छेदः, भागः, विभागः
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
Example
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं वर्णनम् अस्ति।
अस्मिन् संवत्सरे वर्षायाः
Shining in SanskritTake On in SanskritUnlash in SanskritViolation in SanskritPerformance in SanskritDeal in SanskritListening in SanskritBug in SanskritGrandeur in SanskritTress in SanskritGrinning in SanskritSelf-control in SanskritShack in SanskritSwollen in SanskritTraveller in SanskritChop-chop in SanskritAuthoritative in SanskritDab in SanskritMargosa in SanskritShiftless in Sanskrit