Sectionalisation Sanskrit Meaning
खण्डनम्, दलनम्, पृथक्करणम्, विच्छेदः, विभक्तिः, विभागः, विभाजनम्, विभेदः, वियोगः, विश्लेषः
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
विभिन्नेषु भागेषु वस्तूनां वितरणम्।
Example
अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
Wipe Out in SanskritMercilessness in SanskritLxxiii in SanskritOwnership in SanskritAcuteness in SanskritResponsibility in SanskritLeucocyte in SanskritSwagger in SanskritDoll in SanskritSting in SanskritIdyllic in SanskritImpermanent in SanskritVacuole in SanskritAbductor in SanskritVegetable Hummingbird in SanskritArouse in SanskritRuggedly in SanskritFisherman in SanskritFisherman in SanskritRemote in Sanskrit