Secure Sanskrit Meaning
अगम्य, अनाक्रमणीय, अनाक्रम्य, अभेद्य, अलङ्घनीय, अलङ्घ्य, अवतारित, दुराक्रम, दुराक्राम, दुर्गम, दुर्जय, रक्षित, संरक्षित, संवृत
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
कृताच्छादनम्।
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यस्य कापि चिन्ता नास्ति।
यस्मिन् रोधः जातः।
यद् विधीयते।
यस्य रक्षणं कृतम्।
एका वैदिकी
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
सः अवरुद
Excuse in SanskritUnder The Weather in SanskritHumpback in SanskritOwnership in SanskritArcheologist in SanskritBore in SanskritDeath in SanskritAt First in SanskritSuicide in SanskritDilemma in SanskritViolent Storm in SanskritAstound in SanskritAddable in SanskritObstruction in SanskritDistance in SanskritCarelessness in SanskritPersona in SanskritJob in SanskritBloated in SanskritQuotient in Sanskrit