Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

See Sanskrit Meaning

भुज्, विमृश्, विविच्, समीक्ष्

Definition

अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
परिपालनानुकूलः संरक्षणात्मकः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।

Example

तस्य कार्यं परीक्ष्यते प्रथमम्।
सः चित्रम् अपश्यत्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
स्नुषा बालान् सम्यक् पालयति।
अहं तमिलभाषां न जानामि।
अहं तम् न अजानाम्।
अहं तं साधु इति व्यभावयामि।
प्रश्नं समाधातुं अज्ञात