Seeable Sanskrit Meaning
चाक्षुष, दृश्य, दृश्यमान, दृष्टिगोचर
Definition
रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
द्रष्टुं योग्यः।
चक्षुसम्बन्धी।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
तद् काव्यं यस्य अभिनयं कुर्वन्ति।
चतुर्दशसु मनुषु षष्ठमः मनुः।
Example
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
अन्धत्वम् इति चाक्षुषः रोगः।
नाटकं दृश्यकाव्यम् अस्ति।
कथानुसारेण चाक्षुषः चक्षुषस्य पुत्रः आसीत्।
Throughway in SanskritMutilated in SanskritClog in SanskritSiddhartha in SanskritNanak in SanskritLongitude in SanskritPout in SanskritSinner in SanskritGain in SanskritLamentation in SanskritLxvi in SanskritDomicile in SanskritQuality in SanskritPepper in SanskritInvention in SanskritCan in SanskritDraft Animal in SanskritHarm in SanskritBooze in SanskritElate in Sanskrit