Seed Sanskrit Meaning
अरिष्टबीजम्, अर्कपादपबीजम्, काकफलबीजम्, कीकटबीजम्, कैटर्यबीजम्, छर्दिघ्नबीजम्, तेजः, धातुः, निम्बबीजम्, पारिभद्रकबीजम्, पिचुमर्दबीजम्, पीतसारकबीजम्, प्रभद्रबीजम्, बीजम्, मालकबीजम्, यवनेष्टबीजम्, रेतः, वप्, वरत्वचबीजम्, विशीर्णपर्णबीजम्, वीर्यम्, शुक्रम्, सर्वतोभद्रबीजम्, हिङ्गुनिर्यासबीजम्
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
मत्स्यपक्ष्यादिप्रादुर्भावककोषः।
अस्तित्वस्य सम्भवनम्।
प्रादुर्भवनस्य क्रिया भावो वा।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
पुष्पवृक्षाणां धान्यादीनां फलानां वा सः भागः यस्मात् तादृशाः एव नूतनाः वृक्षाः धान्य
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
कृष्णस्य जन्म मथुरायाम् अभवत्।
पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।
वृष्यं वीर्यं वर्धयति
कृषकः क्षेत्रे गोधूमानां बीजं वपति।
कृषकः क्षेत्रे गोधूमान् वपति।
अद्य तेन शून्यं प्राप