Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Seeded Sanskrit Meaning

बहुबीज, बीजपूर्ण, बीजिन्

Definition

येन यौवनः अतिक्रान्तः।
वृद्धावस्था तारुण्यं च इत्यनयोः मध्यगता अवस्था
शस्त्रविशेषः।
यः पूर्णतया विकसितः।
बीजेन सह कृष्टं क्षेत्रम्।
बीजयुक्तः।

Example

प्रौढेन धावतः चोरः प्रतिग्राहितः।
खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।
प्रगल्भा मतिः एव विवेकिनी भवितुं शक्नोति।
कर्षकः बीजाकृतस्य क्षेत्रस्य रक्षणं करोति।
बीजलस्य हिण्डिरस्य व्यञ्जनं सम्यक् न भवति।
बीजपूरम्,