Seeded Sanskrit Meaning
बहुबीज, बीजपूर्ण, बीजिन्
Definition
येन यौवनः अतिक्रान्तः।
वृद्धावस्था तारुण्यं च इत्यनयोः मध्यगता अवस्था
शस्त्रविशेषः।
यः पूर्णतया विकसितः।
बीजेन सह कृष्टं क्षेत्रम्।
बीजयुक्तः।
Example
प्रौढेन धावतः चोरः प्रतिग्राहितः।
खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।
प्रगल्भा मतिः एव विवेकिनी भवितुं शक्नोति।
कर्षकः बीजाकृतस्य क्षेत्रस्य रक्षणं करोति।
बीजलस्य हिण्डिरस्य व्यञ्जनं सम्यक् न भवति।
बीजपूरम्,
Shanghai in SanskritCheat in SanskritArmed Service in SanskritPress in SanskritShiny in SanskritVedic Literature in SanskritExcess in SanskritOnion Plant in SanskritCost in SanskritFine in SanskritTiredness in SanskritNonindulgent in SanskritAlimental in SanskritCoordination in SanskritInspect in SanskritDeadly Sin in SanskritFall Apart in SanskritFlowerless in SanskritGall in Sanskrit22 in Sanskrit