Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Seek Sanskrit Meaning

अनुसन्धा, अन्विष्, अन्वेष्, निरूप्, परीक्ष्

Definition

कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।

कार्यसिद्ध्यनुकूलव्यापारः।

Example

यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
आरक्षकः घातकस्य अन्वेषणं करोति।