Seek Sanskrit Meaning
अनुसन्धा, अन्विष्, अन्वेष्, निरूप्, परीक्ष्
Definition
कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
कार्यसिद्ध्यनुकूलव्यापारः।
Example
यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
आरक्षकः घातकस्य अन्वेषणं करोति।
Examiner in SanskritSvelte in SanskritBeseechingly in SanskritUnchanged in SanskritTablet in SanskritAppeal in SanskritLucre in Sanskrit30th in SanskritGuilty in SanskritPentad in SanskritEffortless in SanskritOverwhelm in SanskritCollected in SanskritMesua Ferrea in SanskritPrick in SanskritFluent in SanskritBetter-looking in SanskritUnsanctified in SanskritBackground in SanskritOrderliness in Sanskrit