Seizure Sanskrit Meaning
अधिकारः, अवतरणम्, अवतारः, आक्रमणम्, आवर्तनम्, आवेशः, उपग्रहणम्, निग्रहणम्, बन्दिग्रहः, बन्धः, वशः
Definition
बलात् ग्रहणस्य क्रिया।
मासार्थे पशुपक्षिणोः हननस्य सा क्रिया यस्याम् अस्त्रस्य एकेन एव आघातेन तं घ्नन्ति।
मनसि जातो भूतो वा आघातः।
कस्यापि विशेषकार्यार्थे एकस्मात् स्थानात् अन्यस्थाने गमनस्य क्रिया।
वंशशलाकया विनिर्मितं पात्रम्।
ऋणस्य प्रत्यावर्तनाभावात् अधमर्णस्य स्थावर-जङ्गम-सम्पत्तेः शास
Example
अद्य नेतॄणां निग्रहणस्य वार्ताः श्रूयन्ते।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
यवनाः अनुद्धात्तेन छिन्नं मासं न खादन्ति।
तस्य कथनेन मानसिकाघातम् अनुभवामि।
प्रधानमन्त्री भूकम्पेन पीडितस्य भागस्य अभ्यागमं करोति।
वंशपात्रे पुष्पाणि सन्ति।
ऋणिना कृषकेण ऋणं न प
Strong Drink in SanskritGreek Clover in SanskritPostgraduate in SanskritBuff in SanskritShine in SanskritSelf-confidence in SanskritLxxvii in SanskritBlood in SanskritWither in SanskritLacerate in SanskritMilitary Personnel in SanskritButterfly in SanskritRay Of Light in SanskritFrog in SanskritIndian in SanskritQuartz Glass in SanskritAssoil in SanskritCaprine Animal in SanskritStar in SanskritFuzzy in Sanskrit