Select Sanskrit Meaning
गुणयुक्त, गुणवत्, गुणान्वित, चि
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
यद् गुणैः युक्तम्।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
यस्य स्वादः सुष्ठु।
कृतवरणम्।
फलेन सह यथा स्यात् तथा।
लघूनि वस्तूनि एकैकशः हस्तेन ग्रहणान
Example
जगति बहवः साधवः जनाः सन्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
अहं हिन्दुधर्मम् अङ्गीकरोमि।
यद्यपि गुणवन्ति उपकरणानि महार्हाणि तथापि तानि दीर्घकालपर्यन्तं उपायोक्तुं शक्यन्ते।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
अद्य भोजनं स्वादु अस्ति।
अस्य पुरस्कारार्थे वृतस्य ग्रन्थस्य लेखकः निरालाजी
Artocarpus Heterophyllus in SanskritCatch Fire in SanskritPart Name in SanskritMilk in SanskritWeek in SanskritTwentieth in SanskritExcellence in SanskritCatastrophe in SanskritFast in SanskritSign in SanskritIrascible in SanskritTry in SanskritBrainsick in SanskritAmazed in SanskritSense in SanskritUpset Stomach in SanskritSpirits in SanskritInsecurity in SanskritMultitude in SanskritFenland in Sanskrit