Selected Sanskrit Meaning
वावृत, वृत
Definition
कृतवरणम्।
यः निर्वाचनेन वृणितः।
समीचिनतरस्य गुणस्य स्तरस्य ।
Example
अस्य पुरस्कारार्थे वृतस्य ग्रन्थस्य लेखकः निरालाजी महोदयः अस्ति।
जनाः निर्वाचितं प्रतिनिधिं शुभकामनां प्रयच्छति।
इदं विज्ञापनं सर्वेषु उत्कृष्टेषु वृत्तपत्रेषु भवति ।
Fill in SanskritPetition in SanskritKama in SanskritHydrargyrum in SanskritIndolent in SanskritWaistline in SanskritCommander In Chief in SanskritBlind in SanskritArcheology in SanskritPacific in SanskritBeard in SanskritFast in SanskritNinety-four in SanskritForesighted in SanskritHigh-handedness in SanskritAdult Female in SanskritIllinois in SanskritAssault in SanskritMickle in SanskritLustrous in Sanskrit