Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Selection Sanskrit Meaning

चयनम्, वरः, वरणम्, वृतिः, संवरः

Definition

चयनस्य कार्यम्।
विशिष्टस्य कार्यस्य कृते बहुषु एकस्य वा बहूनां प्रतिनिधिरूपेण वरणम्।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः

विशिष्टस्य गुणस्य कारणात् यद् कस्मै अपि रोचते।
एकस्मिन् स्थाने स

Example

लोकसभायाः आगामिनः निर्वाचनस्य सज्जता प्रारभते।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]

भवान् स्वस्य रोचकं क्रीणातु।
इमं पदं विभूषयितुं भवतां चयनं प्रशंसनीयम् अस्ति।
सङ्ग्रहालये