Self-evident Sanskrit Meaning
स्वयंसिद्ध
Definition
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यद् स्वच्छतया न अवगम्यते।
यद् सम्यक्तया श्रोतुं शक्यते ।
Example
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
अस्य पद्यस्य अन्वर्थः स्पष्टः नास्ति।
दूरध्वन्या स्पष्टः ध्वनिः न श्रूय
Deodar in SanskritWithstand in SanskritViridity in SanskritOintment in SanskritDeath in SanskritVerse Form in SanskritWaterspout in SanskritUncomplete in SanskritVirtue in SanskritCaudal Appendage in SanskritInsult in SanskritAtheism in SanskritRun in SanskritVeterinary Surgeon in SanskritInsurgent in SanskritVictuals in SanskritTibet in SanskritMuscle in SanskritCover Up in SanskritAditi in Sanskrit