Selfish Sanskrit Meaning
स्वार्थपर, स्वार्थपरायण, स्वार्थबुद्धि, स्वार्थीन्
Definition
यः स्वलाभपरायणः।
यः सेवते।
यः इच्छति।
यस्मिन् शवं स्थापयित्वा श्मशाने नयति।
यस्य अहङ्कारो विद्यते।
रथेन हीनः।
यः याच्ञां करोति।
स्वार्थपूर्णस्य अवस्था भावो वा।
यस्य समीपे प्रचुरं धनम् अस्ति।
यः न्यायालये राजसभायां वा स्वपक्षम् उपस्थापयति।
परकीयस्य अवस्था।
स्वार्थिनः अवस्था
Example
स्वार्थपरैः मित्रता न करणीया।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
यदा तस्य शवः शवाधारे स्थापितः तदा सर्वे अरुदन्त।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
रथहीनेन रामेण खर-दूषणौ पराजितवन्तौ।
याचकः रिक्तहस्तेन प्रत्यागतः।
परोपकारे स्वार्थपूर्णतायाः
Nanny-goat in SanskritIrradiation in SanskritDead in SanskritLocate in SanskritCrossroads in SanskritFin in SanskritGet Married in SanskritObstructive in SanskritMix-up in SanskritIncautiously in SanskritDeficiency in SanskritHimalayan Cedar in SanskritChew in SanskritMovie Theatre in SanskritSpare in SanskritEngrossment in SanskritProvision in SanskritWipe in SanskritQuotient in SanskritDemented in Sanskrit