Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sell Sanskrit Meaning

विक्री, विक्रीय

Definition

स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
मूल्यं स्वीकृत्य कस्यचित् वस्तुनः दानम्।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।

उपभोगात् विरमानुकूलः व्यापारः।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व्यापारः।

Example

सा सामग्री विक्रयस्य कृते अस्ति।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
मोहनः मासद्वयात् पूर्वमेव मद्यम् अत्यजत्।