Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Semantic Sanskrit Meaning

अर्थगत, आर्थिक

Definition

पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सुवर्णरुप्यकादयः।
यस्य कोऽपि अर्थः नास्ति।
इन्द्रियग्राह्यः।
मैथुनस्य इच्छा।
भाषागतेन अर्थेन सम्बद्धम्।
चिह्नैः जायमानं ज्ञानम् ।

Example

सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
ब्रह्मचारिणः कामेच्छाम् अभिभूय स्वव्रतं