Semblance Sanskrit Meaning
आभासः, परिकल्पः, प्रतिभासः
Definition
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
दम्भयुक्तम् आचरणम्।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
शोभनस्य अवस्था भावो वा।
तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्।
आलोकलेखयन्त्रेण कारितं चित्रम्।
दूरदर्शनप्रसारणे यद् दृश्यते।
व्यक्तिसंस्थ
Example
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
सूर्यास्तकाले आकाशस्य शोभा वर्धते।
च
Dwelling House in SanskritClaim in SanskritLine in SanskritChameleon in SanskritCuticle in SanskritAtomic Number 16 in SanskritEmbracing in SanskritBow in SanskritPyrosis in SanskritCinch in SanskritCosta in SanskritLordliness in SanskritLogical in SanskritAssured in SanskritWasteland in SanskritMade-up in SanskritBelatedly in SanskritUnverified in SanskritLiquor in SanskritNewspaper in Sanskrit