Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Seminar Sanskrit Meaning

परिसंवादः

Definition

विशेषज्ञैः कस्यापि विषये कृतं चिन्तनम्।
तद् सम्मेलनं यस्मिन् शिक्षकाः विशेषज्ञाः वा जनसमूहेन सह विशिष्टे विषये विचारस्य आदानं प्रदानं च कुर्वन्ति ।

Example

सः अस्मिन् परिसंवादे भागं न गृह्णाति।
श्वः शाब्दबन्धः इति विषये एकदिवसीय कार्यशाला भविष्यति ।