Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Semolina Sanskrit Meaning

किक्नसः

Definition

ईषत्पिष्टं गोधूमम्।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः।

Example

माता किक्नसस्य मिष्टान्नं करोति।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना""[रा 2.75.17]