Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Senior Sanskrit Meaning

गतवयस्क, गतायू, जरठ, जरण, जरण्ड, जरिन्, जरोतुर, जीर्ण, वयोगत, वयोवृद्ध, वरिष्ठ, वृद्ध, स्थविर

Definition

मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
यः वयसा अधिकः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
कस्यापि क्षेत्रस्य प्रमुखः।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
पत्युः ज्येष्ठः भ्राता।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
वयसा अधिकः।
वृक्षविशेषः- जम्बीरजातीयः मध्य

Example

तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
मया तित्तिरयोः द्वन्द्वं दृश्यते।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
सीतायाः देवा कृषकः।
पितृपक्षे पूर्वजेभ्यः तर्पणं दीयते।
अस्मान् वृद्धां सेवितुम् अत्र