Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sense Sanskrit Meaning

अनुभू, अवगमः, अवगमनम्, चेतना, ज्ञप्तिः, ज्ञानेन्द्रियम्, धारणा, धीतिः, धीदा, प्रतिभा, प्रबोधः, प्राज्ञा, विज्ञातिः, वित्तिः, सद्बुद्धिः, सम्बोधः, सुमतिः

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
अनुभूतविषयज्ञानम्।
मनसि उत्पन्नः भावः विचारो वा।
तत् इन्द्रियं येन जगतः ज्ञानं भवति।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सुवर्णरुप्यकादयः।
योग्य-अयोग्ययोः ज्ञानम्।
सा शक्तिः या बोधयति।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद्

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
शैशवस्य स्मृत्या मनः प्रसीदति।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
विपत्तौ विवेकेन आचरणीयम्। / नीरक्षीरविवेके हंसालस्