Sensible Sanskrit Meaning
युक्त
Definition
यस्य प्रज्ञा मेधा च वर्तते।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् प्रत्यक्षम्।
विवेकोऽस्यास्तीति।
यस्य बुद्धिः वर्तते।
यद् विचारैः परिपूर्णः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् तर्कद्वारा, लोकव्यवहारेण वा सम्मतः अस्ति।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद्
Example
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
बुद्धिमते वितण्डा न रोचते।
सः सदैव युक्तां वार्तां करोति।
मोहनः गुरुणा पृष्टानां प्रश्नानां
Whicker in SanskritSwindle in SanskritLid in SanskritChief in SanskritFormer in SanskritUnattainable in SanskritProduce in SanskritAxis in SanskritHardworking in SanskritBrush Off in SanskritEggplant in SanskritProgress in SanskritTin in SanskritGood-looking in SanskritOngoing in SanskritUnite in SanskritImitate in SanskritQuickness in SanskritSprinkle in SanskritShuttle in Sanskrit