Sensitive Sanskrit Meaning
संवेदनशील
Definition
यस्य अङ्गं मृदु अस्ति।
यः अन्यस्य दुःखादीनां तीव्रताम् अनुभवति।
यद् परूषं कठिनं वा नास्ति।
यस्य ग्रहणं सुगमतया भवति।
यस्मिन् कठोरता नास्ति।
Example
सुकुमारेण रामेण शिवधनुष्यं भग्नम्।
रामः अतीव संवेदनशीलः अस्ति।
तस्याः हस्तौ अतीव मृदू स्तः।
एषः लेखः सुग्राह्यः अस्ति।
तस्य स्वभावः सरलः तथा च मृदुः अस्ति।
Vegetable Hummingbird in SanskritCowpea in SanskritUnmixed in SanskritActiveness in SanskritSweet Potato in SanskritSeedy in SanskritChemical Reaction in SanskritNeedy in SanskritPrecursor in SanskritFlow in SanskritPut Out in SanskritDemented in SanskritCognition in SanskritAlinement in SanskritHindquarters in SanskritReject in SanskritPlight in SanskritOnion Plant in SanskritEconomic Expert in SanskritIndependency in Sanskrit