Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sent Sanskrit Meaning

प्रेषित, संप्रेषित

Definition

कृतनिर्माणम्।
अवयवविशेषः, मस्तकस्थघृताकारस्नेहः।
यस्य प्रेषणं कृतम्।

समानानां वस्तूनां समूहः यः कार्यादिषु उपयुक्तं भवति।

Example

सप्तदशशताहब्द्यां निर्मितः तेजोमहालयः शहाजानराज्ञः उपायनम्।
मस्तिष्कस्य रचना जटिला अस्ति। / यक्ष्मं शीर्षण्यं मस्तिष्कात् जिह्वाया विवृहामि ते।
भवतः प्रेषितं पत्रं मया प्राप्तम्।

मया शब्दकोशस्य वर्गः क्रीतः।