Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sentence Sanskrit Meaning

पदसमूहः, वाक्यम्

Definition

एकमतेः भावः।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
कारागृहे वसनरूपः दण्डः।
अपराधिनां कृते बन्धनगृहम्।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
परस्परैः सम्बद्धानां पदानां

Example

श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
उत्कोचग्रहणस्य अपराधात् राहुलः कारावासेन दण्डितः।
अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।
तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।
सर्वेष